Declension table of ?cāmīkarācala

Deva

MasculineSingularDualPlural
Nominativecāmīkarācalaḥ cāmīkarācalau cāmīkarācalāḥ
Vocativecāmīkarācala cāmīkarācalau cāmīkarācalāḥ
Accusativecāmīkarācalam cāmīkarācalau cāmīkarācalān
Instrumentalcāmīkarācalena cāmīkarācalābhyām cāmīkarācalaiḥ cāmīkarācalebhiḥ
Dativecāmīkarācalāya cāmīkarācalābhyām cāmīkarācalebhyaḥ
Ablativecāmīkarācalāt cāmīkarācalābhyām cāmīkarācalebhyaḥ
Genitivecāmīkarācalasya cāmīkarācalayoḥ cāmīkarācalānām
Locativecāmīkarācale cāmīkarācalayoḥ cāmīkarācaleṣu

Compound cāmīkarācala -

Adverb -cāmīkarācalam -cāmīkarācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria