Declension table of cāmīkara

Deva

NeuterSingularDualPlural
Nominativecāmīkaram cāmīkare cāmīkarāṇi
Vocativecāmīkara cāmīkare cāmīkarāṇi
Accusativecāmīkaram cāmīkare cāmīkarāṇi
Instrumentalcāmīkareṇa cāmīkarābhyām cāmīkaraiḥ
Dativecāmīkarāya cāmīkarābhyām cāmīkarebhyaḥ
Ablativecāmīkarāt cāmīkarābhyām cāmīkarebhyaḥ
Genitivecāmīkarasya cāmīkarayoḥ cāmīkarāṇām
Locativecāmīkare cāmīkarayoḥ cāmīkareṣu

Compound cāmīkara -

Adverb -cāmīkaram -cāmīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria