Declension table of cāmīkara

Deva

MasculineSingularDualPlural
Nominativecāmīkaraḥ cāmīkarau cāmīkarāḥ
Vocativecāmīkara cāmīkarau cāmīkarāḥ
Accusativecāmīkaram cāmīkarau cāmīkarān
Instrumentalcāmīkareṇa cāmīkarābhyām cāmīkaraiḥ cāmīkarebhiḥ
Dativecāmīkarāya cāmīkarābhyām cāmīkarebhyaḥ
Ablativecāmīkarāt cāmīkarābhyām cāmīkarebhyaḥ
Genitivecāmīkarasya cāmīkarayoḥ cāmīkarāṇām
Locativecāmīkare cāmīkarayoḥ cāmīkareṣu

Compound cāmīkara -

Adverb -cāmīkaram -cāmīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria