Declension table of ?cāmarapuṣpaka

Deva

MasculineSingularDualPlural
Nominativecāmarapuṣpakaḥ cāmarapuṣpakau cāmarapuṣpakāḥ
Vocativecāmarapuṣpaka cāmarapuṣpakau cāmarapuṣpakāḥ
Accusativecāmarapuṣpakam cāmarapuṣpakau cāmarapuṣpakān
Instrumentalcāmarapuṣpakeṇa cāmarapuṣpakābhyām cāmarapuṣpakaiḥ cāmarapuṣpakebhiḥ
Dativecāmarapuṣpakāya cāmarapuṣpakābhyām cāmarapuṣpakebhyaḥ
Ablativecāmarapuṣpakāt cāmarapuṣpakābhyām cāmarapuṣpakebhyaḥ
Genitivecāmarapuṣpakasya cāmarapuṣpakayoḥ cāmarapuṣpakāṇām
Locativecāmarapuṣpake cāmarapuṣpakayoḥ cāmarapuṣpakeṣu

Compound cāmarapuṣpaka -

Adverb -cāmarapuṣpakam -cāmarapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria