Declension table of ?cāmarapuṣpa

Deva

MasculineSingularDualPlural
Nominativecāmarapuṣpaḥ cāmarapuṣpau cāmarapuṣpāḥ
Vocativecāmarapuṣpa cāmarapuṣpau cāmarapuṣpāḥ
Accusativecāmarapuṣpam cāmarapuṣpau cāmarapuṣpān
Instrumentalcāmarapuṣpeṇa cāmarapuṣpābhyām cāmarapuṣpaiḥ cāmarapuṣpebhiḥ
Dativecāmarapuṣpāya cāmarapuṣpābhyām cāmarapuṣpebhyaḥ
Ablativecāmarapuṣpāt cāmarapuṣpābhyām cāmarapuṣpebhyaḥ
Genitivecāmarapuṣpasya cāmarapuṣpayoḥ cāmarapuṣpāṇām
Locativecāmarapuṣpe cāmarapuṣpayoḥ cāmarapuṣpeṣu

Compound cāmarapuṣpa -

Adverb -cāmarapuṣpam -cāmarapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria