Declension table of ?cāmaragrāhika

Deva

MasculineSingularDualPlural
Nominativecāmaragrāhikaḥ cāmaragrāhikau cāmaragrāhikāḥ
Vocativecāmaragrāhika cāmaragrāhikau cāmaragrāhikāḥ
Accusativecāmaragrāhikam cāmaragrāhikau cāmaragrāhikān
Instrumentalcāmaragrāhikeṇa cāmaragrāhikābhyām cāmaragrāhikaiḥ cāmaragrāhikebhiḥ
Dativecāmaragrāhikāya cāmaragrāhikābhyām cāmaragrāhikebhyaḥ
Ablativecāmaragrāhikāt cāmaragrāhikābhyām cāmaragrāhikebhyaḥ
Genitivecāmaragrāhikasya cāmaragrāhikayoḥ cāmaragrāhikāṇām
Locativecāmaragrāhike cāmaragrāhikayoḥ cāmaragrāhikeṣu

Compound cāmaragrāhika -

Adverb -cāmaragrāhikam -cāmaragrāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria