Declension table of cāmaragrāhiṇī

Deva

FeminineSingularDualPlural
Nominativecāmaragrāhiṇī cāmaragrāhiṇyau cāmaragrāhiṇyaḥ
Vocativecāmaragrāhiṇi cāmaragrāhiṇyau cāmaragrāhiṇyaḥ
Accusativecāmaragrāhiṇīm cāmaragrāhiṇyau cāmaragrāhiṇīḥ
Instrumentalcāmaragrāhiṇyā cāmaragrāhiṇībhyām cāmaragrāhiṇībhiḥ
Dativecāmaragrāhiṇyai cāmaragrāhiṇībhyām cāmaragrāhiṇībhyaḥ
Ablativecāmaragrāhiṇyāḥ cāmaragrāhiṇībhyām cāmaragrāhiṇībhyaḥ
Genitivecāmaragrāhiṇyāḥ cāmaragrāhiṇyoḥ cāmaragrāhiṇīnām
Locativecāmaragrāhiṇyām cāmaragrāhiṇyoḥ cāmaragrāhiṇīṣu

Compound cāmaragrāhiṇi - cāmaragrāhiṇī -

Adverb -cāmaragrāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria