Declension table of ?cāmaradhāriṇī

Deva

FeminineSingularDualPlural
Nominativecāmaradhāriṇī cāmaradhāriṇyau cāmaradhāriṇyaḥ
Vocativecāmaradhāriṇi cāmaradhāriṇyau cāmaradhāriṇyaḥ
Accusativecāmaradhāriṇīm cāmaradhāriṇyau cāmaradhāriṇīḥ
Instrumentalcāmaradhāriṇyā cāmaradhāriṇībhyām cāmaradhāriṇībhiḥ
Dativecāmaradhāriṇyai cāmaradhāriṇībhyām cāmaradhāriṇībhyaḥ
Ablativecāmaradhāriṇyāḥ cāmaradhāriṇībhyām cāmaradhāriṇībhyaḥ
Genitivecāmaradhāriṇyāḥ cāmaradhāriṇyoḥ cāmaradhāriṇīnām
Locativecāmaradhāriṇyām cāmaradhāriṇyoḥ cāmaradhāriṇīṣu

Compound cāmaradhāriṇi - cāmaradhāriṇī -

Adverb -cāmaradhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria