Declension table of ?cālya

Deva

NeuterSingularDualPlural
Nominativecālyam cālye cālyāni
Vocativecālya cālye cālyāni
Accusativecālyam cālye cālyāni
Instrumentalcālyena cālyābhyām cālyaiḥ
Dativecālyāya cālyābhyām cālyebhyaḥ
Ablativecālyāt cālyābhyām cālyebhyaḥ
Genitivecālyasya cālyayoḥ cālyānām
Locativecālye cālyayoḥ cālyeṣu

Compound cālya -

Adverb -cālyam -cālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria