Declension table of cākrika

Deva

MasculineSingularDualPlural
Nominativecākrikaḥ cākrikau cākrikāḥ
Vocativecākrika cākrikau cākrikāḥ
Accusativecākrikam cākrikau cākrikān
Instrumentalcākrikeṇa cākrikābhyām cākrikaiḥ cākrikebhiḥ
Dativecākrikāya cākrikābhyām cākrikebhyaḥ
Ablativecākrikāt cākrikābhyām cākrikebhyaḥ
Genitivecākrikasya cākrikayoḥ cākrikāṇām
Locativecākrike cākrikayoḥ cākrikeṣu

Compound cākrika -

Adverb -cākrikam -cākrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria