Declension table of ?cākragartaka

Deva

MasculineSingularDualPlural
Nominativecākragartakaḥ cākragartakau cākragartakāḥ
Vocativecākragartaka cākragartakau cākragartakāḥ
Accusativecākragartakam cākragartakau cākragartakān
Instrumentalcākragartakena cākragartakābhyām cākragartakaiḥ cākragartakebhiḥ
Dativecākragartakāya cākragartakābhyām cākragartakebhyaḥ
Ablativecākragartakāt cākragartakābhyām cākragartakebhyaḥ
Genitivecākragartakasya cākragartakayoḥ cākragartakānām
Locativecākragartake cākragartakayoḥ cākragartakeṣu

Compound cākragartaka -

Adverb -cākragartakam -cākragartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria