Declension table of ?cākhāyitṛ

Deva

NeuterSingularDualPlural
Nominativecākhāyitṛ cākhāyitṛṇī cākhāyitṝṇi
Vocativecākhāyitṛ cākhāyitṛṇī cākhāyitṝṇi
Accusativecākhāyitṛ cākhāyitṛṇī cākhāyitṝṇi
Instrumentalcākhāyitṛṇā cākhāyitṛbhyām cākhāyitṛbhiḥ
Dativecākhāyitṛṇe cākhāyitṛbhyām cākhāyitṛbhyaḥ
Ablativecākhāyitṛṇaḥ cākhāyitṛbhyām cākhāyitṛbhyaḥ
Genitivecākhāyitṛṇaḥ cākhāyitṛṇoḥ cākhāyitṝṇām
Locativecākhāyitṛṇi cākhāyitṛṇoḥ cākhāyitṛṣu

Compound cākhāyitṛ -

Adverb -cākhāyitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria