Declension table of cākṣuṣatva

Deva

NeuterSingularDualPlural
Nominativecākṣuṣatvam cākṣuṣatve cākṣuṣatvāni
Vocativecākṣuṣatva cākṣuṣatve cākṣuṣatvāni
Accusativecākṣuṣatvam cākṣuṣatve cākṣuṣatvāni
Instrumentalcākṣuṣatvena cākṣuṣatvābhyām cākṣuṣatvaiḥ
Dativecākṣuṣatvāya cākṣuṣatvābhyām cākṣuṣatvebhyaḥ
Ablativecākṣuṣatvāt cākṣuṣatvābhyām cākṣuṣatvebhyaḥ
Genitivecākṣuṣatvasya cākṣuṣatvayoḥ cākṣuṣatvānām
Locativecākṣuṣatve cākṣuṣatvayoḥ cākṣuṣatveṣu

Compound cākṣuṣatva -

Adverb -cākṣuṣatvam -cākṣuṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria