Declension table of ?cākṣuṣajñāna

Deva

NeuterSingularDualPlural
Nominativecākṣuṣajñānam cākṣuṣajñāne cākṣuṣajñānāni
Vocativecākṣuṣajñāna cākṣuṣajñāne cākṣuṣajñānāni
Accusativecākṣuṣajñānam cākṣuṣajñāne cākṣuṣajñānāni
Instrumentalcākṣuṣajñānena cākṣuṣajñānābhyām cākṣuṣajñānaiḥ
Dativecākṣuṣajñānāya cākṣuṣajñānābhyām cākṣuṣajñānebhyaḥ
Ablativecākṣuṣajñānāt cākṣuṣajñānābhyām cākṣuṣajñānebhyaḥ
Genitivecākṣuṣajñānasya cākṣuṣajñānayoḥ cākṣuṣajñānānām
Locativecākṣuṣajñāne cākṣuṣajñānayoḥ cākṣuṣajñāneṣu

Compound cākṣuṣajñāna -

Adverb -cākṣuṣajñānam -cākṣuṣajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria