Declension table of ?cākṣma

Deva

MasculineSingularDualPlural
Nominativecākṣmaḥ cākṣmau cākṣmāḥ
Vocativecākṣma cākṣmau cākṣmāḥ
Accusativecākṣmam cākṣmau cākṣmān
Instrumentalcākṣmeṇa cākṣmābhyām cākṣmaiḥ cākṣmebhiḥ
Dativecākṣmāya cākṣmābhyām cākṣmebhyaḥ
Ablativecākṣmāt cākṣmābhyām cākṣmebhyaḥ
Genitivecākṣmasya cākṣmayoḥ cākṣmāṇām
Locativecākṣme cākṣmayoḥ cākṣmeṣu

Compound cākṣma -

Adverb -cākṣmam -cākṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria