Declension table of cāhuvāṇa

Deva

MasculineSingularDualPlural
Nominativecāhuvāṇaḥ cāhuvāṇau cāhuvāṇāḥ
Vocativecāhuvāṇa cāhuvāṇau cāhuvāṇāḥ
Accusativecāhuvāṇam cāhuvāṇau cāhuvāṇān
Instrumentalcāhuvāṇena cāhuvāṇābhyām cāhuvāṇaiḥ cāhuvāṇebhiḥ
Dativecāhuvāṇāya cāhuvāṇābhyām cāhuvāṇebhyaḥ
Ablativecāhuvāṇāt cāhuvāṇābhyām cāhuvāṇebhyaḥ
Genitivecāhuvāṇasya cāhuvāṇayoḥ cāhuvāṇānām
Locativecāhuvāṇe cāhuvāṇayoḥ cāhuvāṇeṣu

Compound cāhuvāṇa -

Adverb -cāhuvāṇam -cāhuvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria