Declension table of ?cāṅga

Deva

MasculineSingularDualPlural
Nominativecāṅgaḥ cāṅgau cāṅgāḥ
Vocativecāṅga cāṅgau cāṅgāḥ
Accusativecāṅgam cāṅgau cāṅgān
Instrumentalcāṅgena cāṅgābhyām cāṅgaiḥ cāṅgebhiḥ
Dativecāṅgāya cāṅgābhyām cāṅgebhyaḥ
Ablativecāṅgāt cāṅgābhyām cāṅgebhyaḥ
Genitivecāṅgasya cāṅgayoḥ cāṅgānām
Locativecāṅge cāṅgayoḥ cāṅgeṣu

Compound cāṅga -

Adverb -cāṅgam -cāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria