Declension table of ?cācari

Deva

MasculineSingularDualPlural
Nominativecācariḥ cācarī cācarayaḥ
Vocativecācare cācarī cācarayaḥ
Accusativecācarim cācarī cācarīn
Instrumentalcācariṇā cācaribhyām cācaribhiḥ
Dativecācaraye cācaribhyām cācaribhyaḥ
Ablativecācareḥ cācaribhyām cācaribhyaḥ
Genitivecācareḥ cācaryoḥ cācarīṇām
Locativecācarau cācaryoḥ cācariṣu

Compound cācari -

Adverb -cācari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria