Declension table of ?cāṭūkti

Deva

FeminineSingularDualPlural
Nominativecāṭūktiḥ cāṭūktī cāṭūktayaḥ
Vocativecāṭūkte cāṭūktī cāṭūktayaḥ
Accusativecāṭūktim cāṭūktī cāṭūktīḥ
Instrumentalcāṭūktyā cāṭūktibhyām cāṭūktibhiḥ
Dativecāṭūktyai cāṭūktaye cāṭūktibhyām cāṭūktibhyaḥ
Ablativecāṭūktyāḥ cāṭūkteḥ cāṭūktibhyām cāṭūktibhyaḥ
Genitivecāṭūktyāḥ cāṭūkteḥ cāṭūktyoḥ cāṭūktīnām
Locativecāṭūktyām cāṭūktau cāṭūktyoḥ cāṭūktiṣu

Compound cāṭūkti -

Adverb -cāṭūkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria