Declension table of ?cāṭukaśata

Deva

NeuterSingularDualPlural
Nominativecāṭukaśatam cāṭukaśate cāṭukaśatāni
Vocativecāṭukaśata cāṭukaśate cāṭukaśatāni
Accusativecāṭukaśatam cāṭukaśate cāṭukaśatāni
Instrumentalcāṭukaśatena cāṭukaśatābhyām cāṭukaśataiḥ
Dativecāṭukaśatāya cāṭukaśatābhyām cāṭukaśatebhyaḥ
Ablativecāṭukaśatāt cāṭukaśatābhyām cāṭukaśatebhyaḥ
Genitivecāṭukaśatasya cāṭukaśatayoḥ cāṭukaśatānām
Locativecāṭukaśate cāṭukaśatayoḥ cāṭukaśateṣu

Compound cāṭukaśata -

Adverb -cāṭukaśatam -cāṭukaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria