Declension table of ?cāṭukāra

Deva

NeuterSingularDualPlural
Nominativecāṭukāram cāṭukāre cāṭukārāṇi
Vocativecāṭukāra cāṭukāre cāṭukārāṇi
Accusativecāṭukāram cāṭukāre cāṭukārāṇi
Instrumentalcāṭukāreṇa cāṭukārābhyām cāṭukāraiḥ
Dativecāṭukārāya cāṭukārābhyām cāṭukārebhyaḥ
Ablativecāṭukārāt cāṭukārābhyām cāṭukārebhyaḥ
Genitivecāṭukārasya cāṭukārayoḥ cāṭukārāṇām
Locativecāṭukāre cāṭukārayoḥ cāṭukāreṣu

Compound cāṭukāra -

Adverb -cāṭukāram -cāṭukārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria