Declension table of ?cāṭuka

Deva

MasculineSingularDualPlural
Nominativecāṭukaḥ cāṭukau cāṭukāḥ
Vocativecāṭuka cāṭukau cāṭukāḥ
Accusativecāṭukam cāṭukau cāṭukān
Instrumentalcāṭukena cāṭukābhyām cāṭukaiḥ cāṭukebhiḥ
Dativecāṭukāya cāṭukābhyām cāṭukebhyaḥ
Ablativecāṭukāt cāṭukābhyām cāṭukebhyaḥ
Genitivecāṭukasya cāṭukayoḥ cāṭukānām
Locativecāṭuke cāṭukayoḥ cāṭukeṣu

Compound cāṭuka -

Adverb -cāṭukam -cāṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria