Declension table of cāṭu

Deva

MasculineSingularDualPlural
Nominativecāṭuḥ cāṭū cāṭavaḥ
Vocativecāṭo cāṭū cāṭavaḥ
Accusativecāṭum cāṭū cāṭūn
Instrumentalcāṭunā cāṭubhyām cāṭubhiḥ
Dativecāṭave cāṭubhyām cāṭubhyaḥ
Ablativecāṭoḥ cāṭubhyām cāṭubhyaḥ
Genitivecāṭoḥ cāṭvoḥ cāṭūnām
Locativecāṭau cāṭvoḥ cāṭuṣu

Compound cāṭu -

Adverb -cāṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria