Declension table of ?cāṭigrāma

Deva

MasculineSingularDualPlural
Nominativecāṭigrāmaḥ cāṭigrāmau cāṭigrāmāḥ
Vocativecāṭigrāma cāṭigrāmau cāṭigrāmāḥ
Accusativecāṭigrāmam cāṭigrāmau cāṭigrāmān
Instrumentalcāṭigrāmeṇa cāṭigrāmābhyām cāṭigrāmaiḥ cāṭigrāmebhiḥ
Dativecāṭigrāmāya cāṭigrāmābhyām cāṭigrāmebhyaḥ
Ablativecāṭigrāmāt cāṭigrāmābhyām cāṭigrāmebhyaḥ
Genitivecāṭigrāmasya cāṭigrāmayoḥ cāṭigrāmāṇām
Locativecāṭigrāme cāṭigrāmayoḥ cāṭigrāmeṣu

Compound cāṭigrāma -

Adverb -cāṭigrāmam -cāṭigrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria