Declension table of ?cāṭakāyana

Deva

MasculineSingularDualPlural
Nominativecāṭakāyanaḥ cāṭakāyanau cāṭakāyanāḥ
Vocativecāṭakāyana cāṭakāyanau cāṭakāyanāḥ
Accusativecāṭakāyanam cāṭakāyanau cāṭakāyanān
Instrumentalcāṭakāyanena cāṭakāyanābhyām cāṭakāyanaiḥ cāṭakāyanebhiḥ
Dativecāṭakāyanāya cāṭakāyanābhyām cāṭakāyanebhyaḥ
Ablativecāṭakāyanāt cāṭakāyanābhyām cāṭakāyanebhyaḥ
Genitivecāṭakāyanasya cāṭakāyanayoḥ cāṭakāyanānām
Locativecāṭakāyane cāṭakāyanayoḥ cāṭakāyaneṣu

Compound cāṭakāyana -

Adverb -cāṭakāyanam -cāṭakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria