Declension table of ?cāṣamaya

Deva

NeuterSingularDualPlural
Nominativecāṣamayam cāṣamaye cāṣamayāṇi
Vocativecāṣamaya cāṣamaye cāṣamayāṇi
Accusativecāṣamayam cāṣamaye cāṣamayāṇi
Instrumentalcāṣamayeṇa cāṣamayābhyām cāṣamayaiḥ
Dativecāṣamayāya cāṣamayābhyām cāṣamayebhyaḥ
Ablativecāṣamayāt cāṣamayābhyām cāṣamayebhyaḥ
Genitivecāṣamayasya cāṣamayayoḥ cāṣamayāṇām
Locativecāṣamaye cāṣamayayoḥ cāṣamayeṣu

Compound cāṣamaya -

Adverb -cāṣamayam -cāṣamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria