Declension table of cāṣa

Deva

NeuterSingularDualPlural
Nominativecāṣam cāṣe cāṣāṇi
Vocativecāṣa cāṣe cāṣāṇi
Accusativecāṣam cāṣe cāṣāṇi
Instrumentalcāṣeṇa cāṣābhyām cāṣaiḥ
Dativecāṣāya cāṣābhyām cāṣebhyaḥ
Ablativecāṣāt cāṣābhyām cāṣebhyaḥ
Genitivecāṣasya cāṣayoḥ cāṣāṇām
Locativecāṣe cāṣayoḥ cāṣeṣu

Compound cāṣa -

Adverb -cāṣam -cāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria