Declension table of ?cāṇūrasūdana

Deva

MasculineSingularDualPlural
Nominativecāṇūrasūdanaḥ cāṇūrasūdanau cāṇūrasūdanāḥ
Vocativecāṇūrasūdana cāṇūrasūdanau cāṇūrasūdanāḥ
Accusativecāṇūrasūdanam cāṇūrasūdanau cāṇūrasūdanān
Instrumentalcāṇūrasūdanena cāṇūrasūdanābhyām cāṇūrasūdanaiḥ cāṇūrasūdanebhiḥ
Dativecāṇūrasūdanāya cāṇūrasūdanābhyām cāṇūrasūdanebhyaḥ
Ablativecāṇūrasūdanāt cāṇūrasūdanābhyām cāṇūrasūdanebhyaḥ
Genitivecāṇūrasūdanasya cāṇūrasūdanayoḥ cāṇūrasūdanānām
Locativecāṇūrasūdane cāṇūrasūdanayoḥ cāṇūrasūdaneṣu

Compound cāṇūrasūdana -

Adverb -cāṇūrasūdanam -cāṇūrasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria