Declension table of ?cāṇakyaśloka

Deva

MasculineSingularDualPlural
Nominativecāṇakyaślokaḥ cāṇakyaślokau cāṇakyaślokāḥ
Vocativecāṇakyaśloka cāṇakyaślokau cāṇakyaślokāḥ
Accusativecāṇakyaślokam cāṇakyaślokau cāṇakyaślokān
Instrumentalcāṇakyaślokena cāṇakyaślokābhyām cāṇakyaślokaiḥ cāṇakyaślokebhiḥ
Dativecāṇakyaślokāya cāṇakyaślokābhyām cāṇakyaślokebhyaḥ
Ablativecāṇakyaślokāt cāṇakyaślokābhyām cāṇakyaślokebhyaḥ
Genitivecāṇakyaślokasya cāṇakyaślokayoḥ cāṇakyaślokānām
Locativecāṇakyaśloke cāṇakyaślokayoḥ cāṇakyaślokeṣu

Compound cāṇakyaśloka -

Adverb -cāṇakyaślokam -cāṇakyaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria