Declension table of ?cāṇakyamūlaka

Deva

NeuterSingularDualPlural
Nominativecāṇakyamūlakam cāṇakyamūlake cāṇakyamūlakāni
Vocativecāṇakyamūlaka cāṇakyamūlake cāṇakyamūlakāni
Accusativecāṇakyamūlakam cāṇakyamūlake cāṇakyamūlakāni
Instrumentalcāṇakyamūlakena cāṇakyamūlakābhyām cāṇakyamūlakaiḥ
Dativecāṇakyamūlakāya cāṇakyamūlakābhyām cāṇakyamūlakebhyaḥ
Ablativecāṇakyamūlakāt cāṇakyamūlakābhyām cāṇakyamūlakebhyaḥ
Genitivecāṇakyamūlakasya cāṇakyamūlakayoḥ cāṇakyamūlakānām
Locativecāṇakyamūlake cāṇakyamūlakayoḥ cāṇakyamūlakeṣu

Compound cāṇakyamūlaka -

Adverb -cāṇakyamūlakam -cāṇakyamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria