Declension table of ?cāṇārarūpyā

Deva

FeminineSingularDualPlural
Nominativecāṇārarūpyā cāṇārarūpye cāṇārarūpyāḥ
Vocativecāṇārarūpye cāṇārarūpye cāṇārarūpyāḥ
Accusativecāṇārarūpyām cāṇārarūpye cāṇārarūpyāḥ
Instrumentalcāṇārarūpyayā cāṇārarūpyābhyām cāṇārarūpyābhiḥ
Dativecāṇārarūpyāyai cāṇārarūpyābhyām cāṇārarūpyābhyaḥ
Ablativecāṇārarūpyāyāḥ cāṇārarūpyābhyām cāṇārarūpyābhyaḥ
Genitivecāṇārarūpyāyāḥ cāṇārarūpyayoḥ cāṇārarūpyāṇām
Locativecāṇārarūpyāyām cāṇārarūpyayoḥ cāṇārarūpyāsu

Adverb -cāṇārarūpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria