Declension table of ?cāṇārarūpya

Deva

NeuterSingularDualPlural
Nominativecāṇārarūpyam cāṇārarūpye cāṇārarūpyāṇi
Vocativecāṇārarūpya cāṇārarūpye cāṇārarūpyāṇi
Accusativecāṇārarūpyam cāṇārarūpye cāṇārarūpyāṇi
Instrumentalcāṇārarūpyeṇa cāṇārarūpyābhyām cāṇārarūpyaiḥ
Dativecāṇārarūpyāya cāṇārarūpyābhyām cāṇārarūpyebhyaḥ
Ablativecāṇārarūpyāt cāṇārarūpyābhyām cāṇārarūpyebhyaḥ
Genitivecāṇārarūpyasya cāṇārarūpyayoḥ cāṇārarūpyāṇām
Locativecāṇārarūpye cāṇārarūpyayoḥ cāṇārarūpyeṣu

Compound cāṇārarūpya -

Adverb -cāṇārarūpyam -cāṇārarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria