Declension table of ?caṭulita

Deva

NeuterSingularDualPlural
Nominativecaṭulitam caṭulite caṭulitāni
Vocativecaṭulita caṭulite caṭulitāni
Accusativecaṭulitam caṭulite caṭulitāni
Instrumentalcaṭulitena caṭulitābhyām caṭulitaiḥ
Dativecaṭulitāya caṭulitābhyām caṭulitebhyaḥ
Ablativecaṭulitāt caṭulitābhyām caṭulitebhyaḥ
Genitivecaṭulitasya caṭulitayoḥ caṭulitānām
Locativecaṭulite caṭulitayoḥ caṭuliteṣu

Compound caṭulita -

Adverb -caṭulitam -caṭulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria