Declension table of ?caṭulita

Deva

MasculineSingularDualPlural
Nominativecaṭulitaḥ caṭulitau caṭulitāḥ
Vocativecaṭulita caṭulitau caṭulitāḥ
Accusativecaṭulitam caṭulitau caṭulitān
Instrumentalcaṭulitena caṭulitābhyām caṭulitaiḥ caṭulitebhiḥ
Dativecaṭulitāya caṭulitābhyām caṭulitebhyaḥ
Ablativecaṭulitāt caṭulitābhyām caṭulitebhyaḥ
Genitivecaṭulitasya caṭulitayoḥ caṭulitānām
Locativecaṭulite caṭulitayoḥ caṭuliteṣu

Compound caṭulita -

Adverb -caṭulitam -caṭulitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria