Declension table of caṭula

Deva

MasculineSingularDualPlural
Nominativecaṭulaḥ caṭulau caṭulāḥ
Vocativecaṭula caṭulau caṭulāḥ
Accusativecaṭulam caṭulau caṭulān
Instrumentalcaṭulena caṭulābhyām caṭulaiḥ caṭulebhiḥ
Dativecaṭulāya caṭulābhyām caṭulebhyaḥ
Ablativecaṭulāt caṭulābhyām caṭulebhyaḥ
Genitivecaṭulasya caṭulayoḥ caṭulānām
Locativecaṭule caṭulayoḥ caṭuleṣu

Compound caṭula -

Adverb -caṭulam -caṭulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria