Declension table of ?caṭugrāma

Deva

MasculineSingularDualPlural
Nominativecaṭugrāmaḥ caṭugrāmau caṭugrāmāḥ
Vocativecaṭugrāma caṭugrāmau caṭugrāmāḥ
Accusativecaṭugrāmam caṭugrāmau caṭugrāmān
Instrumentalcaṭugrāmeṇa caṭugrāmābhyām caṭugrāmaiḥ caṭugrāmebhiḥ
Dativecaṭugrāmāya caṭugrāmābhyām caṭugrāmebhyaḥ
Ablativecaṭugrāmāt caṭugrāmābhyām caṭugrāmebhyaḥ
Genitivecaṭugrāmasya caṭugrāmayoḥ caṭugrāmāṇām
Locativecaṭugrāme caṭugrāmayoḥ caṭugrāmeṣu

Compound caṭugrāma -

Adverb -caṭugrāmam -caṭugrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria