Declension table of ?caṭikāśira

Deva

MasculineSingularDualPlural
Nominativecaṭikāśiraḥ caṭikāśirau caṭikāśirāḥ
Vocativecaṭikāśira caṭikāśirau caṭikāśirāḥ
Accusativecaṭikāśiram caṭikāśirau caṭikāśirān
Instrumentalcaṭikāśireṇa caṭikāśirābhyām caṭikāśiraiḥ caṭikāśirebhiḥ
Dativecaṭikāśirāya caṭikāśirābhyām caṭikāśirebhyaḥ
Ablativecaṭikāśirāt caṭikāśirābhyām caṭikāśirebhyaḥ
Genitivecaṭikāśirasya caṭikāśirayoḥ caṭikāśirāṇām
Locativecaṭikāśire caṭikāśirayoḥ caṭikāśireṣu

Compound caṭikāśira -

Adverb -caṭikāśiram -caṭikāśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria