Declension table of ?caṭacaṭāśabda

Deva

MasculineSingularDualPlural
Nominativecaṭacaṭāśabdaḥ caṭacaṭāśabdau caṭacaṭāśabdāḥ
Vocativecaṭacaṭāśabda caṭacaṭāśabdau caṭacaṭāśabdāḥ
Accusativecaṭacaṭāśabdam caṭacaṭāśabdau caṭacaṭāśabdān
Instrumentalcaṭacaṭāśabdena caṭacaṭāśabdābhyām caṭacaṭāśabdaiḥ caṭacaṭāśabdebhiḥ
Dativecaṭacaṭāśabdāya caṭacaṭāśabdābhyām caṭacaṭāśabdebhyaḥ
Ablativecaṭacaṭāśabdāt caṭacaṭāśabdābhyām caṭacaṭāśabdebhyaḥ
Genitivecaṭacaṭāśabdasya caṭacaṭāśabdayoḥ caṭacaṭāśabdānām
Locativecaṭacaṭāśabde caṭacaṭāśabdayoḥ caṭacaṭāśabdeṣu

Compound caṭacaṭāśabda -

Adverb -caṭacaṭāśabdam -caṭacaṭāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria