Declension table of ?caṭacaṭāyitā

Deva

FeminineSingularDualPlural
Nominativecaṭacaṭāyitā caṭacaṭāyite caṭacaṭāyitāḥ
Vocativecaṭacaṭāyite caṭacaṭāyite caṭacaṭāyitāḥ
Accusativecaṭacaṭāyitām caṭacaṭāyite caṭacaṭāyitāḥ
Instrumentalcaṭacaṭāyitayā caṭacaṭāyitābhyām caṭacaṭāyitābhiḥ
Dativecaṭacaṭāyitāyai caṭacaṭāyitābhyām caṭacaṭāyitābhyaḥ
Ablativecaṭacaṭāyitāyāḥ caṭacaṭāyitābhyām caṭacaṭāyitābhyaḥ
Genitivecaṭacaṭāyitāyāḥ caṭacaṭāyitayoḥ caṭacaṭāyitānām
Locativecaṭacaṭāyitāyām caṭacaṭāyitayoḥ caṭacaṭāyitāsu

Adverb -caṭacaṭāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria