Declension table of ?caṭacaṭāyana

Deva

NeuterSingularDualPlural
Nominativecaṭacaṭāyanam caṭacaṭāyane caṭacaṭāyanāni
Vocativecaṭacaṭāyana caṭacaṭāyane caṭacaṭāyanāni
Accusativecaṭacaṭāyanam caṭacaṭāyane caṭacaṭāyanāni
Instrumentalcaṭacaṭāyanena caṭacaṭāyanābhyām caṭacaṭāyanaiḥ
Dativecaṭacaṭāyanāya caṭacaṭāyanābhyām caṭacaṭāyanebhyaḥ
Ablativecaṭacaṭāyanāt caṭacaṭāyanābhyām caṭacaṭāyanebhyaḥ
Genitivecaṭacaṭāyanasya caṭacaṭāyanayoḥ caṭacaṭāyanānām
Locativecaṭacaṭāyane caṭacaṭāyanayoḥ caṭacaṭāyaneṣu

Compound caṭacaṭāyana -

Adverb -caṭacaṭāyanam -caṭacaṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria