Declension table of caṣaka

Deva

NeuterSingularDualPlural
Nominativecaṣakam caṣake caṣakāṇi
Vocativecaṣaka caṣake caṣakāṇi
Accusativecaṣakam caṣake caṣakāṇi
Instrumentalcaṣakeṇa caṣakābhyām caṣakaiḥ
Dativecaṣakāya caṣakābhyām caṣakebhyaḥ
Ablativecaṣakāt caṣakābhyām caṣakebhyaḥ
Genitivecaṣakasya caṣakayoḥ caṣakāṇām
Locativecaṣake caṣakayoḥ caṣakeṣu

Compound caṣaka -

Adverb -caṣakam -caṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria