Declension table of ?caṣṭa

Deva

NeuterSingularDualPlural
Nominativecaṣṭam caṣṭe caṣṭāni
Vocativecaṣṭa caṣṭe caṣṭāni
Accusativecaṣṭam caṣṭe caṣṭāni
Instrumentalcaṣṭena caṣṭābhyām caṣṭaiḥ
Dativecaṣṭāya caṣṭābhyām caṣṭebhyaḥ
Ablativecaṣṭāt caṣṭābhyām caṣṭebhyaḥ
Genitivecaṣṭasya caṣṭayoḥ caṣṭānām
Locativecaṣṭe caṣṭayoḥ caṣṭeṣu

Compound caṣṭa -

Adverb -caṣṭam -caṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria