Declension table of ?caṣṭa

Deva

MasculineSingularDualPlural
Nominativecaṣṭaḥ caṣṭau caṣṭāḥ
Vocativecaṣṭa caṣṭau caṣṭāḥ
Accusativecaṣṭam caṣṭau caṣṭān
Instrumentalcaṣṭena caṣṭābhyām caṣṭaiḥ caṣṭebhiḥ
Dativecaṣṭāya caṣṭābhyām caṣṭebhyaḥ
Ablativecaṣṭāt caṣṭābhyām caṣṭebhyaḥ
Genitivecaṣṭasya caṣṭayoḥ caṣṭānām
Locativecaṣṭe caṣṭayoḥ caṣṭeṣu

Compound caṣṭa -

Adverb -caṣṭam -caṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria