Declension table of ?caṇakaloṇī

Deva

FeminineSingularDualPlural
Nominativecaṇakaloṇī caṇakaloṇyau caṇakaloṇyaḥ
Vocativecaṇakaloṇi caṇakaloṇyau caṇakaloṇyaḥ
Accusativecaṇakaloṇīm caṇakaloṇyau caṇakaloṇīḥ
Instrumentalcaṇakaloṇyā caṇakaloṇībhyām caṇakaloṇībhiḥ
Dativecaṇakaloṇyai caṇakaloṇībhyām caṇakaloṇībhyaḥ
Ablativecaṇakaloṇyāḥ caṇakaloṇībhyām caṇakaloṇībhyaḥ
Genitivecaṇakaloṇyāḥ caṇakaloṇyoḥ caṇakaloṇīnām
Locativecaṇakaloṇyām caṇakaloṇyoḥ caṇakaloṇīṣu

Compound caṇakaloṇi - caṇakaloṇī -

Adverb -caṇakaloṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria