Declension table of ?caṇakalavaṇa

Deva

NeuterSingularDualPlural
Nominativecaṇakalavaṇam caṇakalavaṇe caṇakalavaṇāni
Vocativecaṇakalavaṇa caṇakalavaṇe caṇakalavaṇāni
Accusativecaṇakalavaṇam caṇakalavaṇe caṇakalavaṇāni
Instrumentalcaṇakalavaṇena caṇakalavaṇābhyām caṇakalavaṇaiḥ
Dativecaṇakalavaṇāya caṇakalavaṇābhyām caṇakalavaṇebhyaḥ
Ablativecaṇakalavaṇāt caṇakalavaṇābhyām caṇakalavaṇebhyaḥ
Genitivecaṇakalavaṇasya caṇakalavaṇayoḥ caṇakalavaṇānām
Locativecaṇakalavaṇe caṇakalavaṇayoḥ caṇakalavaṇeṣu

Compound caṇakalavaṇa -

Adverb -caṇakalavaṇam -caṇakalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria