Declension table of caṇa

Deva

NeuterSingularDualPlural
Nominativecaṇam caṇe caṇāni
Vocativecaṇa caṇe caṇāni
Accusativecaṇam caṇe caṇāni
Instrumentalcaṇena caṇābhyām caṇaiḥ
Dativecaṇāya caṇābhyām caṇebhyaḥ
Ablativecaṇāt caṇābhyām caṇebhyaḥ
Genitivecaṇasya caṇayoḥ caṇānām
Locativecaṇe caṇayoḥ caṇeṣu

Compound caṇa -

Adverb -caṇam -caṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria