Declension table of ?caṇḍograśūlapāṇi

Deva

MasculineSingularDualPlural
Nominativecaṇḍograśūlapāṇiḥ caṇḍograśūlapāṇī caṇḍograśūlapāṇayaḥ
Vocativecaṇḍograśūlapāṇe caṇḍograśūlapāṇī caṇḍograśūlapāṇayaḥ
Accusativecaṇḍograśūlapāṇim caṇḍograśūlapāṇī caṇḍograśūlapāṇīn
Instrumentalcaṇḍograśūlapāṇinā caṇḍograśūlapāṇibhyām caṇḍograśūlapāṇibhiḥ
Dativecaṇḍograśūlapāṇaye caṇḍograśūlapāṇibhyām caṇḍograśūlapāṇibhyaḥ
Ablativecaṇḍograśūlapāṇeḥ caṇḍograśūlapāṇibhyām caṇḍograśūlapāṇibhyaḥ
Genitivecaṇḍograśūlapāṇeḥ caṇḍograśūlapāṇyoḥ caṇḍograśūlapāṇīnām
Locativecaṇḍograśūlapāṇau caṇḍograśūlapāṇyoḥ caṇḍograśūlapāṇiṣu

Compound caṇḍograśūlapāṇi -

Adverb -caṇḍograśūlapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria