Declension table of caṇḍiman

Deva

MasculineSingularDualPlural
Nominativecaṇḍimā caṇḍimānau caṇḍimānaḥ
Vocativecaṇḍiman caṇḍimānau caṇḍimānaḥ
Accusativecaṇḍimānam caṇḍimānau caṇḍimnaḥ
Instrumentalcaṇḍimnā caṇḍimabhyām caṇḍimabhiḥ
Dativecaṇḍimne caṇḍimabhyām caṇḍimabhyaḥ
Ablativecaṇḍimnaḥ caṇḍimabhyām caṇḍimabhyaḥ
Genitivecaṇḍimnaḥ caṇḍimnoḥ caṇḍimnām
Locativecaṇḍimni caṇḍimani caṇḍimnoḥ caṇḍimasu

Compound caṇḍima -

Adverb -caṇḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria