Declension table of ?caṇḍilā

Deva

FeminineSingularDualPlural
Nominativecaṇḍilā caṇḍile caṇḍilāḥ
Vocativecaṇḍile caṇḍile caṇḍilāḥ
Accusativecaṇḍilām caṇḍile caṇḍilāḥ
Instrumentalcaṇḍilayā caṇḍilābhyām caṇḍilābhiḥ
Dativecaṇḍilāyai caṇḍilābhyām caṇḍilābhyaḥ
Ablativecaṇḍilāyāḥ caṇḍilābhyām caṇḍilābhyaḥ
Genitivecaṇḍilāyāḥ caṇḍilayoḥ caṇḍilānām
Locativecaṇḍilāyām caṇḍilayoḥ caṇḍilāsu

Adverb -caṇḍilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria