Declension table of ?caṇḍila

Deva

MasculineSingularDualPlural
Nominativecaṇḍilaḥ caṇḍilau caṇḍilāḥ
Vocativecaṇḍila caṇḍilau caṇḍilāḥ
Accusativecaṇḍilam caṇḍilau caṇḍilān
Instrumentalcaṇḍilena caṇḍilābhyām caṇḍilaiḥ caṇḍilebhiḥ
Dativecaṇḍilāya caṇḍilābhyām caṇḍilebhyaḥ
Ablativecaṇḍilāt caṇḍilābhyām caṇḍilebhyaḥ
Genitivecaṇḍilasya caṇḍilayoḥ caṇḍilānām
Locativecaṇḍile caṇḍilayoḥ caṇḍileṣu

Compound caṇḍila -

Adverb -caṇḍilam -caṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria